वांछित मन्त्र चुनें

भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः । यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥

अंग्रेज़ी लिप्यंतरण

bhadrā agner vadhryaśvasya saṁdṛśo vāmī praṇītiḥ suraṇā upetayaḥ | yad īṁ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat ||

पद पाठ

भ॒द्राः । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । स॒म्ऽदृशः॑ । वा॒मी । प्रऽणी॑तिः । सु॒ऽरणाः॑ । उप॑ऽइतयः । यत् । ई॒म् । सु॒ऽमि॒त्राः । विशः॑ । अग्रे॑ । इ॒न्धते॑ । घृ॒तेन॑ । आऽहु॑तः । ज॒र॒ते॒ । दवि॑द्युतत् ॥ १०.६९.१

ऋग्वेद » मण्डल:10» सूक्त:69» मन्त्र:1 | अष्टक:8» अध्याय:2» वर्ग:19» मन्त्र:1 | मण्डल:10» अनुवाक:6» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में राजा प्रजा के धर्म का प्रतिपादन, राजा के द्वारा प्रजा का हितसाधन तथा परमात्मा की कृपा सब पर रहती है, वह सबके द्वारा मान्य और उपासकों के दोषों का नाशक है, आदि विषय हैं।

पदार्थान्वयभाषाः - (वध्र्यश्वस्य-अग्नेः) नियन्त्रित अश्व हैं अथवा नियन्त्रित इन्द्रियाँ हैं जिसकी, उस विद्वान् राजा की (संदृशः-भद्राः) सम्यक् दृष्टियाँ कल्याणकारिणी हैं (प्रणीतिः-वामी) प्रेरणा श्रेष्ठ है (उपेतयः सुरणाः) शरणें या छत्रछायाएँ सुख में रमण करानेवाली हैं (सुमित्रा-विशः) उसकी प्रजाएँ सुमित्र भाव को प्राप्त होकर (यत्-ईम्) जब (अग्रे) पहले (इन्धते) राजपद पर प्रसिद्ध करती हैं (आहुतः-घृतेन दविद्युतत्-जरते) राजा के रूप में स्वीकार किया हुआ वह तेज से प्रकाशमान राजा प्रजाओं के द्वारा स्तुत किया जाता है, प्रशंसित किया जाता है ॥१॥
भावार्थभाषाः - जिस राजा के अश्व तथा इन्द्रियाँ सुनियन्त्रित हों, प्रजा पर उसकी कृपादृष्टि हो, अच्छी प्रेरणा हो, छत्रछाया सुखदायक हो, प्रजाओं में परस्पर मित्रभाव हो, ऐसे राजा को प्रजाएँ उत्तम शासक मानती हैं और प्रशंसित करती हैं ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते राजप्रजाधर्मप्रतिपादनम्, राज्ञा प्रजाहितसाधनं तथा परमात्मनः कृपा सर्वेषामुपरि भवति स सर्वैर्मन्तव्यः, सः उपासकानां दोषान्निवारयतीत्यादयो विषयाः सन्ति।

पदार्थान्वयभाषाः - (वध्र्यश्वस्य-अग्नेः) वध्रयो नियन्त्रिता अश्वो इन्द्रियाणि वा यस्य स तस्याग्रणेतुर्विदुषो वा (सन्दृशः-भद्राः) सन्दृष्टयः कल्याणकारिण्यः (प्रणीतिः-वामी) प्रेरणा श्रेष्ठा (उपेतयः सुरणाः) उपगतयः शरणाश्छत्रछायाश्च सुखरमणीयाः सन्ति (सुमित्राः-विशः) तस्य प्रजाः सुमित्रभावं प्राप्ताः (यत् इम्) यदा हि (अग्रे) पूर्वं (इन्धते) प्रकाशन्ते राजपदे प्रसिद्धं कुर्वन्ति मन्यन्ते (आहुतः-घृतेन दविद्युतत्-जरते) राजत्वेन स्वीकृतस्तेजसा द्योतमानः स्तूयते प्रशस्यते “तेजो वै घृतम्” [काठ० २२।६] प्रजाभिः ‘कर्मणि कर्तृप्रत्ययः’ ॥१॥